Declension table of ?bhalayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhalayiṣyan bhalayiṣyantau bhalayiṣyantaḥ
Vocativebhalayiṣyan bhalayiṣyantau bhalayiṣyantaḥ
Accusativebhalayiṣyantam bhalayiṣyantau bhalayiṣyataḥ
Instrumentalbhalayiṣyatā bhalayiṣyadbhyām bhalayiṣyadbhiḥ
Dativebhalayiṣyate bhalayiṣyadbhyām bhalayiṣyadbhyaḥ
Ablativebhalayiṣyataḥ bhalayiṣyadbhyām bhalayiṣyadbhyaḥ
Genitivebhalayiṣyataḥ bhalayiṣyatoḥ bhalayiṣyatām
Locativebhalayiṣyati bhalayiṣyatoḥ bhalayiṣyatsu

Compound bhalayiṣyat -

Adverb -bhalayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria