Declension table of ?bhalayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhalayiṣyantī bhalayiṣyantyau bhalayiṣyantyaḥ
Vocativebhalayiṣyanti bhalayiṣyantyau bhalayiṣyantyaḥ
Accusativebhalayiṣyantīm bhalayiṣyantyau bhalayiṣyantīḥ
Instrumentalbhalayiṣyantyā bhalayiṣyantībhyām bhalayiṣyantībhiḥ
Dativebhalayiṣyantyai bhalayiṣyantībhyām bhalayiṣyantībhyaḥ
Ablativebhalayiṣyantyāḥ bhalayiṣyantībhyām bhalayiṣyantībhyaḥ
Genitivebhalayiṣyantyāḥ bhalayiṣyantyoḥ bhalayiṣyantīnām
Locativebhalayiṣyantyām bhalayiṣyantyoḥ bhalayiṣyantīṣu

Compound bhalayiṣyanti - bhalayiṣyantī -

Adverb -bhalayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria