Declension table of ?bhalayantī

Deva

FeminineSingularDualPlural
Nominativebhalayantī bhalayantyau bhalayantyaḥ
Vocativebhalayanti bhalayantyau bhalayantyaḥ
Accusativebhalayantīm bhalayantyau bhalayantīḥ
Instrumentalbhalayantyā bhalayantībhyām bhalayantībhiḥ
Dativebhalayantyai bhalayantībhyām bhalayantībhyaḥ
Ablativebhalayantyāḥ bhalayantībhyām bhalayantībhyaḥ
Genitivebhalayantyāḥ bhalayantyoḥ bhalayantīnām
Locativebhalayantyām bhalayantyoḥ bhalayantīṣu

Compound bhalayanti - bhalayantī -

Adverb -bhalayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria