Declension table of ?bhalayamāna

Deva

NeuterSingularDualPlural
Nominativebhalayamānam bhalayamāne bhalayamānāni
Vocativebhalayamāna bhalayamāne bhalayamānāni
Accusativebhalayamānam bhalayamāne bhalayamānāni
Instrumentalbhalayamānena bhalayamānābhyām bhalayamānaiḥ
Dativebhalayamānāya bhalayamānābhyām bhalayamānebhyaḥ
Ablativebhalayamānāt bhalayamānābhyām bhalayamānebhyaḥ
Genitivebhalayamānasya bhalayamānayoḥ bhalayamānānām
Locativebhalayamāne bhalayamānayoḥ bhalayamāneṣu

Compound bhalayamāna -

Adverb -bhalayamānam -bhalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria