Declension table of ?bhalayamāna

Deva

MasculineSingularDualPlural
Nominativebhalayamānaḥ bhalayamānau bhalayamānāḥ
Vocativebhalayamāna bhalayamānau bhalayamānāḥ
Accusativebhalayamānam bhalayamānau bhalayamānān
Instrumentalbhalayamānena bhalayamānābhyām bhalayamānaiḥ bhalayamānebhiḥ
Dativebhalayamānāya bhalayamānābhyām bhalayamānebhyaḥ
Ablativebhalayamānāt bhalayamānābhyām bhalayamānebhyaḥ
Genitivebhalayamānasya bhalayamānayoḥ bhalayamānānām
Locativebhalayamāne bhalayamānayoḥ bhalayamāneṣu

Compound bhalayamāna -

Adverb -bhalayamānam -bhalayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria