सुबन्तावली ?भलन्दन

Roma

पुमान्एकद्विबहु
प्रथमाभलन्दनः भलन्दनौ भलन्दनाः
सम्बोधनम्भलन्दन भलन्दनौ भलन्दनाः
द्वितीयाभलन्दनम् भलन्दनौ भलन्दनान्
तृतीयाभलन्दनेन भलन्दनाभ्याम् भलन्दनैः भलन्दनेभिः
चतुर्थीभलन्दनाय भलन्दनाभ्याम् भलन्दनेभ्यः
पञ्चमीभलन्दनात् भलन्दनाभ्याम् भलन्दनेभ्यः
षष्ठीभलन्दनस्य भलन्दनयोः भलन्दनानाम्
सप्तमीभलन्दने भलन्दनयोः भलन्दनेषु

समास भलन्दन

अव्यय ॰भलन्दनम् ॰भलन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria