सुबन्तावली ?भक्तद्वेषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाभक्तद्वेषिणी भक्तद्वेषिण्यौ भक्तद्वेषिण्यः
सम्बोधनम्भक्तद्वेषिणि भक्तद्वेषिण्यौ भक्तद्वेषिण्यः
द्वितीयाभक्तद्वेषिणीम् भक्तद्वेषिण्यौ भक्तद्वेषिणीः
तृतीयाभक्तद्वेषिण्या भक्तद्वेषिणीभ्याम् भक्तद्वेषिणीभिः
चतुर्थीभक्तद्वेषिण्यै भक्तद्वेषिणीभ्याम् भक्तद्वेषिणीभ्यः
पञ्चमीभक्तद्वेषिण्याः भक्तद्वेषिणीभ्याम् भक्तद्वेषिणीभ्यः
षष्ठीभक्तद्वेषिण्याः भक्तद्वेषिण्योः भक्तद्वेषिणीनाम्
सप्तमीभक्तद्वेषिण्याम् भक्तद्वेषिण्योः भक्तद्वेषिणीषु

समास भक्तद्वेषिणि भक्तद्वेषिणी

अव्यय ॰भक्तद्वेषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria