सुबन्तावली ?भजनता

Roma

स्त्रीएकद्विबहु
प्रथमाभजनता भजनते भजनताः
सम्बोधनम्भजनते भजनते भजनताः
द्वितीयाभजनताम् भजनते भजनताः
तृतीयाभजनतया भजनताभ्याम् भजनताभिः
चतुर्थीभजनतायै भजनताभ्याम् भजनताभ्यः
पञ्चमीभजनतायाः भजनताभ्याम् भजनताभ्यः
षष्ठीभजनतायाः भजनतयोः भजनतानाम्
सप्तमीभजनतायाम् भजनतयोः भजनतासु

अव्यय ॰भजनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria