Declension table of ?bhagnavat

Deva

MasculineSingularDualPlural
Nominativebhagnavān bhagnavantau bhagnavantaḥ
Vocativebhagnavan bhagnavantau bhagnavantaḥ
Accusativebhagnavantam bhagnavantau bhagnavataḥ
Instrumentalbhagnavatā bhagnavadbhyām bhagnavadbhiḥ
Dativebhagnavate bhagnavadbhyām bhagnavadbhyaḥ
Ablativebhagnavataḥ bhagnavadbhyām bhagnavadbhyaḥ
Genitivebhagnavataḥ bhagnavatoḥ bhagnavatām
Locativebhagnavati bhagnavatoḥ bhagnavatsu

Compound bhagnavat -

Adverb -bhagnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria