सुबन्तावली ?भग्नदन्तनख

Roma

पुमान्एकद्विबहु
प्रथमाभग्नदन्तनखः भग्नदन्तनखौ भग्नदन्तनखाः
सम्बोधनम्भग्नदन्तनख भग्नदन्तनखौ भग्नदन्तनखाः
द्वितीयाभग्नदन्तनखम् भग्नदन्तनखौ भग्नदन्तनखान्
तृतीयाभग्नदन्तनखेन भग्नदन्तनखाभ्याम् भग्नदन्तनखैः भग्नदन्तनखेभिः
चतुर्थीभग्नदन्तनखाय भग्नदन्तनखाभ्याम् भग्नदन्तनखेभ्यः
पञ्चमीभग्नदन्तनखात् भग्नदन्तनखाभ्याम् भग्नदन्तनखेभ्यः
षष्ठीभग्नदन्तनखस्य भग्नदन्तनखयोः भग्नदन्तनखानाम्
सप्तमीभग्नदन्तनखे भग्नदन्तनखयोः भग्नदन्तनखेषु

समास भग्नदन्तनख

अव्यय ॰भग्नदन्तनखम् ॰भग्नदन्तनखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria