सुबन्तावली ?भगवन्नाममाहात्म्यसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभगवन्नाममाहात्म्यसङ्ग्रहः भगवन्नाममाहात्म्यसङ्ग्रहौ भगवन्नाममाहात्म्यसङ्ग्रहाः
सम्बोधनम्भगवन्नाममाहात्म्यसङ्ग्रह भगवन्नाममाहात्म्यसङ्ग्रहौ भगवन्नाममाहात्म्यसङ्ग्रहाः
द्वितीयाभगवन्नाममाहात्म्यसङ्ग्रहम् भगवन्नाममाहात्म्यसङ्ग्रहौ भगवन्नाममाहात्म्यसङ्ग्रहान्
तृतीयाभगवन्नाममाहात्म्यसङ्ग्रहेण भगवन्नाममाहात्म्यसङ्ग्रहाभ्याम् भगवन्नाममाहात्म्यसङ्ग्रहैः भगवन्नाममाहात्म्यसङ्ग्रहेभिः
चतुर्थीभगवन्नाममाहात्म्यसङ्ग्रहाय भगवन्नाममाहात्म्यसङ्ग्रहाभ्याम् भगवन्नाममाहात्म्यसङ्ग्रहेभ्यः
पञ्चमीभगवन्नाममाहात्म्यसङ्ग्रहात् भगवन्नाममाहात्म्यसङ्ग्रहाभ्याम् भगवन्नाममाहात्म्यसङ्ग्रहेभ्यः
षष्ठीभगवन्नाममाहात्म्यसङ्ग्रहस्य भगवन्नाममाहात्म्यसङ्ग्रहयोः भगवन्नाममाहात्म्यसङ्ग्रहाणाम्
सप्तमीभगवन्नाममाहात्म्यसङ्ग्रहे भगवन्नाममाहात्म्यसङ्ग्रहयोः भगवन्नाममाहात्म्यसङ्ग्रहेषु

समास भगवन्नाममाहात्म्यसङ्ग्रह

अव्यय ॰भगवन्नाममाहात्म्यसङ्ग्रहम् ॰भगवन्नाममाहात्म्यसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria