सुबन्तावली ?भगवद्गीतारहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवद्गीतारहस्यम् भगवद्गीतारहस्ये भगवद्गीतारहस्यानि
सम्बोधनम्भगवद्गीतारहस्य भगवद्गीतारहस्ये भगवद्गीतारहस्यानि
द्वितीयाभगवद्गीतारहस्यम् भगवद्गीतारहस्ये भगवद्गीतारहस्यानि
तृतीयाभगवद्गीतारहस्येन भगवद्गीतारहस्याभ्याम् भगवद्गीतारहस्यैः
चतुर्थीभगवद्गीतारहस्याय भगवद्गीतारहस्याभ्याम् भगवद्गीतारहस्येभ्यः
पञ्चमीभगवद्गीतारहस्यात् भगवद्गीतारहस्याभ्याम् भगवद्गीतारहस्येभ्यः
षष्ठीभगवद्गीतारहस्यस्य भगवद्गीतारहस्ययोः भगवद्गीतारहस्यानाम्
सप्तमीभगवद्गीतारहस्ये भगवद्गीतारहस्ययोः भगवद्गीतारहस्येषु

समास भगवद्गीतारहस्य

अव्यय ॰भगवद्गीतारहस्यम् ॰भगवद्गीतारहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria