सुबन्तावली ?भगम

Roma

पुमान्एकद्विबहु
प्रथमाभगमः भगमौ भगमाः
सम्बोधनम्भगम भगमौ भगमाः
द्वितीयाभगमम् भगमौ भगमान्
तृतीयाभगमेन भगमाभ्याम् भगमैः भगमेभिः
चतुर्थीभगमाय भगमाभ्याम् भगमेभ्यः
पञ्चमीभगमात् भगमाभ्याम् भगमेभ्यः
षष्ठीभगमस्य भगमयोः भगमानाम्
सप्तमीभगमे भगमयोः भगमेषु

समास भगम

अव्यय ॰भगमम् ॰भगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria