सुबन्तावली ?भद्रवट

Roma

नपुंसकम्एकद्विबहु
प्रथमाभद्रवटम् भद्रवटे भद्रवटानि
सम्बोधनम्भद्रवट भद्रवटे भद्रवटानि
द्वितीयाभद्रवटम् भद्रवटे भद्रवटानि
तृतीयाभद्रवटेन भद्रवटाभ्याम् भद्रवटैः
चतुर्थीभद्रवटाय भद्रवटाभ्याम् भद्रवटेभ्यः
पञ्चमीभद्रवटात् भद्रवटाभ्याम् भद्रवटेभ्यः
षष्ठीभद्रवटस्य भद्रवटयोः भद्रवटानाम्
सप्तमीभद्रवटे भद्रवटयोः भद्रवटेषु

समास भद्रवट

अव्यय ॰भद्रवटम् ॰भद्रवटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria