सुबन्तावली ?भद्रकालीचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाभद्रकालीचिन्तामणिः भद्रकालीचिन्तामणी भद्रकालीचिन्तामणयः
सम्बोधनम्भद्रकालीचिन्तामणे भद्रकालीचिन्तामणी भद्रकालीचिन्तामणयः
द्वितीयाभद्रकालीचिन्तामणिम् भद्रकालीचिन्तामणी भद्रकालीचिन्तामणीन्
तृतीयाभद्रकालीचिन्तामणिना भद्रकालीचिन्तामणिभ्याम् भद्रकालीचिन्तामणिभिः
चतुर्थीभद्रकालीचिन्तामणये भद्रकालीचिन्तामणिभ्याम् भद्रकालीचिन्तामणिभ्यः
पञ्चमीभद्रकालीचिन्तामणेः भद्रकालीचिन्तामणिभ्याम् भद्रकालीचिन्तामणिभ्यः
षष्ठीभद्रकालीचिन्तामणेः भद्रकालीचिन्तामण्योः भद्रकालीचिन्तामणीनाम्
सप्तमीभद्रकालीचिन्तामणौ भद्रकालीचिन्तामण्योः भद्रकालीचिन्तामणिषु

समास भद्रकालीचिन्तामणि

अव्यय ॰भद्रकालीचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria