सुबन्तावली ?भद्रघटक

Roma

पुमान्एकद्विबहु
प्रथमाभद्रघटकः भद्रघटकौ भद्रघटकाः
सम्बोधनम्भद्रघटक भद्रघटकौ भद्रघटकाः
द्वितीयाभद्रघटकम् भद्रघटकौ भद्रघटकान्
तृतीयाभद्रघटकेन भद्रघटकाभ्याम् भद्रघटकैः भद्रघटकेभिः
चतुर्थीभद्रघटकाय भद्रघटकाभ्याम् भद्रघटकेभ्यः
पञ्चमीभद्रघटकात् भद्रघटकाभ्याम् भद्रघटकेभ्यः
षष्ठीभद्रघटकस्य भद्रघटकयोः भद्रघटकानाम्
सप्तमीभद्रघटके भद्रघटकयोः भद्रघटकेषु

समास भद्रघटक

अव्यय ॰भद्रघटकम् ॰भद्रघटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria