सुबन्तावली ?भद्रघट

Roma

पुमान्एकद्विबहु
प्रथमाभद्रघटः भद्रघटौ भद्रघटाः
सम्बोधनम्भद्रघट भद्रघटौ भद्रघटाः
द्वितीयाभद्रघटम् भद्रघटौ भद्रघटान्
तृतीयाभद्रघटेन भद्रघटाभ्याम् भद्रघटैः भद्रघटेभिः
चतुर्थीभद्रघटाय भद्रघटाभ्याम् भद्रघटेभ्यः
पञ्चमीभद्रघटात् भद्रघटाभ्याम् भद्रघटेभ्यः
षष्ठीभद्रघटस्य भद्रघटयोः भद्रघटानाम्
सप्तमीभद्रघटे भद्रघटयोः भद्रघटेषु

समास भद्रघट

अव्यय ॰भद्रघटम् ॰भद्रघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria