सुबन्तावली ?भाववचना

Roma

स्त्रीएकद्विबहु
प्रथमाभाववचना भाववचने भाववचनाः
सम्बोधनम्भाववचने भाववचने भाववचनाः
द्वितीयाभाववचनाम् भाववचने भाववचनाः
तृतीयाभाववचनया भाववचनाभ्याम् भाववचनाभिः
चतुर्थीभाववचनायै भाववचनाभ्याम् भाववचनाभ्यः
पञ्चमीभाववचनायाः भाववचनाभ्याम् भाववचनाभ्यः
षष्ठीभाववचनायाः भाववचनयोः भाववचनानाम्
सप्तमीभाववचनायाम् भाववचनयोः भाववचनासु

अव्यय ॰भाववचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria