सुबन्तावली ?भावप्रदीपोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमाभावप्रदीपोद्द्योतः भावप्रदीपोद्द्योतौ भावप्रदीपोद्द्योताः
सम्बोधनम्भावप्रदीपोद्द्योत भावप्रदीपोद्द्योतौ भावप्रदीपोद्द्योताः
द्वितीयाभावप्रदीपोद्द्योतम् भावप्रदीपोद्द्योतौ भावप्रदीपोद्द्योतान्
तृतीयाभावप्रदीपोद्द्योतेन भावप्रदीपोद्द्योताभ्याम् भावप्रदीपोद्द्योतैः भावप्रदीपोद्द्योतेभिः
चतुर्थीभावप्रदीपोद्द्योताय भावप्रदीपोद्द्योताभ्याम् भावप्रदीपोद्द्योतेभ्यः
पञ्चमीभावप्रदीपोद्द्योतात् भावप्रदीपोद्द्योताभ्याम् भावप्रदीपोद्द्योतेभ्यः
षष्ठीभावप्रदीपोद्द्योतस्य भावप्रदीपोद्द्योतयोः भावप्रदीपोद्द्योतानाम्
सप्तमीभावप्रदीपोद्द्योते भावप्रदीपोद्द्योतयोः भावप्रदीपोद्द्योतेषु

समास भावप्रदीपोद्द्योत

अव्यय ॰भावप्रदीपोद्द्योतम् ॰भावप्रदीपोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria