सुबन्तावली ?भावकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाभावकल्पलता भावकल्पलते भावकल्पलताः
सम्बोधनम्भावकल्पलते भावकल्पलते भावकल्पलताः
द्वितीयाभावकल्पलताम् भावकल्पलते भावकल्पलताः
तृतीयाभावकल्पलतया भावकल्पलताभ्याम् भावकल्पलताभिः
चतुर्थीभावकल्पलतायै भावकल्पलताभ्याम् भावकल्पलताभ्यः
पञ्चमीभावकल्पलतायाः भावकल्पलताभ्याम् भावकल्पलताभ्यः
षष्ठीभावकल्पलतायाः भावकल्पलतयोः भावकल्पलतानाम्
सप्तमीभावकल्पलतायाम् भावकल्पलतयोः भावकल्पलतासु

अव्यय ॰भावकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria