Declension table of ?bhāvātītā

Deva

FeminineSingularDualPlural
Nominativebhāvātītā bhāvātīte bhāvātītāḥ
Vocativebhāvātīte bhāvātīte bhāvātītāḥ
Accusativebhāvātītām bhāvātīte bhāvātītāḥ
Instrumentalbhāvātītayā bhāvātītābhyām bhāvātītābhiḥ
Dativebhāvātītāyai bhāvātītābhyām bhāvātītābhyaḥ
Ablativebhāvātītāyāḥ bhāvātītābhyām bhāvātītābhyaḥ
Genitivebhāvātītāyāḥ bhāvātītayoḥ bhāvātītānām
Locativebhāvātītāyām bhāvātītayoḥ bhāvātītāsu

Adverb -bhāvātītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria