सुबन्तावली ?भार्गवचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमाभार्गवचम्पूः भार्गवचम्पुवौ भार्गवचम्पुवः
सम्बोधनम्भार्गवचम्पूः भार्गवचम्पु भार्गवचम्पुवौ भार्गवचम्पुवः
द्वितीयाभार्गवचम्पुवम् भार्गवचम्पुवौ भार्गवचम्पुवः
तृतीयाभार्गवचम्पुवा भार्गवचम्पूभ्याम् भार्गवचम्पूभिः
चतुर्थीभार्गवचम्पुवै भार्गवचम्पुवे भार्गवचम्पूभ्याम् भार्गवचम्पूभ्यः
पञ्चमीभार्गवचम्पुवाः भार्गवचम्पुवः भार्गवचम्पूभ्याम् भार्गवचम्पूभ्यः
षष्ठीभार्गवचम्पुवाः भार्गवचम्पुवः भार्गवचम्पुवोः भार्गवचम्पूनाम् भार्गवचम्पुवाम्
सप्तमीभार्गवचम्पुवि भार्गवचम्पुवाम् भार्गवचम्पुवोः भार्गवचम्पूषु

समास भार्गवचम्पू

अव्यय ॰भार्गवचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria