सुबन्तावली ?भारतकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाभारतकर्णः भारतकर्णौ भारतकर्णाः
सम्बोधनम्भारतकर्ण भारतकर्णौ भारतकर्णाः
द्वितीयाभारतकर्णम् भारतकर्णौ भारतकर्णान्
तृतीयाभारतकर्णेन भारतकर्णाभ्याम् भारतकर्णैः भारतकर्णेभिः
चतुर्थीभारतकर्णाय भारतकर्णाभ्याम् भारतकर्णेभ्यः
पञ्चमीभारतकर्णात् भारतकर्णाभ्याम् भारतकर्णेभ्यः
षष्ठीभारतकर्णस्य भारतकर्णयोः भारतकर्णानाम्
सप्तमीभारतकर्णे भारतकर्णयोः भारतकर्णेषु

समास भारतकर्ण

अव्यय ॰भारतकर्णम् ॰भारतकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria