Declension table of ?bhājayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhājayiṣyamāṇā bhājayiṣyamāṇe bhājayiṣyamāṇāḥ
Vocativebhājayiṣyamāṇe bhājayiṣyamāṇe bhājayiṣyamāṇāḥ
Accusativebhājayiṣyamāṇām bhājayiṣyamāṇe bhājayiṣyamāṇāḥ
Instrumentalbhājayiṣyamāṇayā bhājayiṣyamāṇābhyām bhājayiṣyamāṇābhiḥ
Dativebhājayiṣyamāṇāyai bhājayiṣyamāṇābhyām bhājayiṣyamāṇābhyaḥ
Ablativebhājayiṣyamāṇāyāḥ bhājayiṣyamāṇābhyām bhājayiṣyamāṇābhyaḥ
Genitivebhājayiṣyamāṇāyāḥ bhājayiṣyamāṇayoḥ bhājayiṣyamāṇānām
Locativebhājayiṣyamāṇāyām bhājayiṣyamāṇayoḥ bhājayiṣyamāṇāsu

Adverb -bhājayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria