सुबन्तावली ?भागवति

Roma

पुमान्एकद्विबहु
प्रथमाभागवतिः भागवती भागवतयः
सम्बोधनम्भागवते भागवती भागवतयः
द्वितीयाभागवतिम् भागवती भागवतीन्
तृतीयाभागवतिना भागवतिभ्याम् भागवतिभिः
चतुर्थीभागवतये भागवतिभ्याम् भागवतिभ्यः
पञ्चमीभागवतेः भागवतिभ्याम् भागवतिभ्यः
षष्ठीभागवतेः भागवत्योः भागवतीनाम्
सप्तमीभागवतौ भागवत्योः भागवतिषु

समास भागवति

अव्यय ॰भागवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria