सुबन्तावली ?भागवतपुराणभूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभागवतपुराणभूषणम् भागवतपुराणभूषणे भागवतपुराणभूषणानि
सम्बोधनम्भागवतपुराणभूषण भागवतपुराणभूषणे भागवतपुराणभूषणानि
द्वितीयाभागवतपुराणभूषणम् भागवतपुराणभूषणे भागवतपुराणभूषणानि
तृतीयाभागवतपुराणभूषणेन भागवतपुराणभूषणाभ्याम् भागवतपुराणभूषणैः
चतुर्थीभागवतपुराणभूषणाय भागवतपुराणभूषणाभ्याम् भागवतपुराणभूषणेभ्यः
पञ्चमीभागवतपुराणभूषणात् भागवतपुराणभूषणाभ्याम् भागवतपुराणभूषणेभ्यः
षष्ठीभागवतपुराणभूषणस्य भागवतपुराणभूषणयोः भागवतपुराणभूषणानाम्
सप्तमीभागवतपुराणभूषणे भागवतपुराणभूषणयोः भागवतपुराणभूषणेषु

समास भागवतपुराणभूषण

अव्यय ॰भागवतपुराणभूषणम् ॰भागवतपुराणभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria