सुबन्तावली ?भागवतपुराणबृहत्सङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभागवतपुराणबृहत्सङ्ग्रहः भागवतपुराणबृहत्सङ्ग्रहौ भागवतपुराणबृहत्सङ्ग्रहाः
सम्बोधनम्भागवतपुराणबृहत्सङ्ग्रह भागवतपुराणबृहत्सङ्ग्रहौ भागवतपुराणबृहत्सङ्ग्रहाः
द्वितीयाभागवतपुराणबृहत्सङ्ग्रहम् भागवतपुराणबृहत्सङ्ग्रहौ भागवतपुराणबृहत्सङ्ग्रहान्
तृतीयाभागवतपुराणबृहत्सङ्ग्रहेण भागवतपुराणबृहत्सङ्ग्रहाभ्याम् भागवतपुराणबृहत्सङ्ग्रहैः भागवतपुराणबृहत्सङ्ग्रहेभिः
चतुर्थीभागवतपुराणबृहत्सङ्ग्रहाय भागवतपुराणबृहत्सङ्ग्रहाभ्याम् भागवतपुराणबृहत्सङ्ग्रहेभ्यः
पञ्चमीभागवतपुराणबृहत्सङ्ग्रहात् भागवतपुराणबृहत्सङ्ग्रहाभ्याम् भागवतपुराणबृहत्सङ्ग्रहेभ्यः
षष्ठीभागवतपुराणबृहत्सङ्ग्रहस्य भागवतपुराणबृहत्सङ्ग्रहयोः भागवतपुराणबृहत्सङ्ग्रहाणाम्
सप्तमीभागवतपुराणबृहत्सङ्ग्रहे भागवतपुराणबृहत्सङ्ग्रहयोः भागवतपुराणबृहत्सङ्ग्रहेषु

समास भागवतपुराणबृहत्सङ्ग्रह

अव्यय ॰भागवतपुराणबृहत्सङ्ग्रहम् ॰भागवतपुराणबृहत्सङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria