सुबन्तावली ?भागवतपुराणार्कप्रभा

Roma

स्त्रीएकद्विबहु
प्रथमाभागवतपुराणार्कप्रभा भागवतपुराणार्कप्रभे भागवतपुराणार्कप्रभाः
सम्बोधनम्भागवतपुराणार्कप्रभे भागवतपुराणार्कप्रभे भागवतपुराणार्कप्रभाः
द्वितीयाभागवतपुराणार्कप्रभाम् भागवतपुराणार्कप्रभे भागवतपुराणार्कप्रभाः
तृतीयाभागवतपुराणार्कप्रभया भागवतपुराणार्कप्रभाभ्याम् भागवतपुराणार्कप्रभाभिः
चतुर्थीभागवतपुराणार्कप्रभायै भागवतपुराणार्कप्रभाभ्याम् भागवतपुराणार्कप्रभाभ्यः
पञ्चमीभागवतपुराणार्कप्रभायाः भागवतपुराणार्कप्रभाभ्याम् भागवतपुराणार्कप्रभाभ्यः
षष्ठीभागवतपुराणार्कप्रभायाः भागवतपुराणार्कप्रभयोः भागवतपुराणार्कप्रभाणाम्
सप्तमीभागवतपुराणार्कप्रभायाम् भागवतपुराणार्कप्रभयोः भागवतपुराणार्कप्रभासु

अव्यय ॰भागवतपुराणार्कप्रभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria