Declension table of ?bhāṣitavat

Deva

NeuterSingularDualPlural
Nominativebhāṣitavat bhāṣitavantī bhāṣitavatī bhāṣitavanti
Vocativebhāṣitavat bhāṣitavantī bhāṣitavatī bhāṣitavanti
Accusativebhāṣitavat bhāṣitavantī bhāṣitavatī bhāṣitavanti
Instrumentalbhāṣitavatā bhāṣitavadbhyām bhāṣitavadbhiḥ
Dativebhāṣitavate bhāṣitavadbhyām bhāṣitavadbhyaḥ
Ablativebhāṣitavataḥ bhāṣitavadbhyām bhāṣitavadbhyaḥ
Genitivebhāṣitavataḥ bhāṣitavatoḥ bhāṣitavatām
Locativebhāṣitavati bhāṣitavatoḥ bhāṣitavatsu

Adverb -bhāṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria