सुबन्तावली भाषितपुंस्क

Roma

पुमान्एकद्विबहु
प्रथमाभाषितपुंस्कः भाषितपुंस्कौ भाषितपुंस्काः
सम्बोधनम्भाषितपुंस्क भाषितपुंस्कौ भाषितपुंस्काः
द्वितीयाभाषितपुंस्कम् भाषितपुंस्कौ भाषितपुंस्कान्
तृतीयाभाषितपुंस्केन भाषितपुंस्काभ्याम् भाषितपुंस्कैः भाषितपुंस्केभिः
चतुर्थीभाषितपुंस्काय भाषितपुंस्काभ्याम् भाषितपुंस्केभ्यः
पञ्चमीभाषितपुंस्कात् भाषितपुंस्काभ्याम् भाषितपुंस्केभ्यः
षष्ठीभाषितपुंस्कस्य भाषितपुंस्कयोः भाषितपुंस्कानाम्
सप्तमीभाषितपुंस्के भाषितपुंस्कयोः भाषितपुंस्केषु

समास भाषितपुंस्क

अव्यय ॰भाषितपुंस्कम् ॰भाषितपुंस्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria