Declension table of ?bhāṣayat

Deva

MasculineSingularDualPlural
Nominativebhāṣayan bhāṣayantau bhāṣayantaḥ
Vocativebhāṣayan bhāṣayantau bhāṣayantaḥ
Accusativebhāṣayantam bhāṣayantau bhāṣayataḥ
Instrumentalbhāṣayatā bhāṣayadbhyām bhāṣayadbhiḥ
Dativebhāṣayate bhāṣayadbhyām bhāṣayadbhyaḥ
Ablativebhāṣayataḥ bhāṣayadbhyām bhāṣayadbhyaḥ
Genitivebhāṣayataḥ bhāṣayatoḥ bhāṣayatām
Locativebhāṣayati bhāṣayatoḥ bhāṣayatsu

Compound bhāṣayat -

Adverb -bhāṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria