Declension table of ?bhāṣayantī

Deva

FeminineSingularDualPlural
Nominativebhāṣayantī bhāṣayantyau bhāṣayantyaḥ
Vocativebhāṣayanti bhāṣayantyau bhāṣayantyaḥ
Accusativebhāṣayantīm bhāṣayantyau bhāṣayantīḥ
Instrumentalbhāṣayantyā bhāṣayantībhyām bhāṣayantībhiḥ
Dativebhāṣayantyai bhāṣayantībhyām bhāṣayantībhyaḥ
Ablativebhāṣayantyāḥ bhāṣayantībhyām bhāṣayantībhyaḥ
Genitivebhāṣayantyāḥ bhāṣayantyoḥ bhāṣayantīnām
Locativebhāṣayantyām bhāṣayantyoḥ bhāṣayantīṣu

Compound bhāṣayanti - bhāṣayantī -

Adverb -bhāṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria