Declension table of ?bhāṣamāṇā

Deva

FeminineSingularDualPlural
Nominativebhāṣamāṇā bhāṣamāṇe bhāṣamāṇāḥ
Vocativebhāṣamāṇe bhāṣamāṇe bhāṣamāṇāḥ
Accusativebhāṣamāṇām bhāṣamāṇe bhāṣamāṇāḥ
Instrumentalbhāṣamāṇayā bhāṣamāṇābhyām bhāṣamāṇābhiḥ
Dativebhāṣamāṇāyai bhāṣamāṇābhyām bhāṣamāṇābhyaḥ
Ablativebhāṣamāṇāyāḥ bhāṣamāṇābhyām bhāṣamāṇābhyaḥ
Genitivebhāṣamāṇāyāḥ bhāṣamāṇayoḥ bhāṣamāṇānām
Locativebhāṣamāṇāyām bhāṣamāṇayoḥ bhāṣamāṇāsu

Adverb -bhāṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria