Declension table of ?bhaṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhaṣyamāṇam bhaṣyamāṇe bhaṣyamāṇāni
Vocativebhaṣyamāṇa bhaṣyamāṇe bhaṣyamāṇāni
Accusativebhaṣyamāṇam bhaṣyamāṇe bhaṣyamāṇāni
Instrumentalbhaṣyamāṇena bhaṣyamāṇābhyām bhaṣyamāṇaiḥ
Dativebhaṣyamāṇāya bhaṣyamāṇābhyām bhaṣyamāṇebhyaḥ
Ablativebhaṣyamāṇāt bhaṣyamāṇābhyām bhaṣyamāṇebhyaḥ
Genitivebhaṣyamāṇasya bhaṣyamāṇayoḥ bhaṣyamāṇānām
Locativebhaṣyamāṇe bhaṣyamāṇayoḥ bhaṣyamāṇeṣu

Compound bhaṣyamāṇa -

Adverb -bhaṣyamāṇam -bhaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria