Declension table of ?bhaṣṭavatī

Deva

FeminineSingularDualPlural
Nominativebhaṣṭavatī bhaṣṭavatyau bhaṣṭavatyaḥ
Vocativebhaṣṭavati bhaṣṭavatyau bhaṣṭavatyaḥ
Accusativebhaṣṭavatīm bhaṣṭavatyau bhaṣṭavatīḥ
Instrumentalbhaṣṭavatyā bhaṣṭavatībhyām bhaṣṭavatībhiḥ
Dativebhaṣṭavatyai bhaṣṭavatībhyām bhaṣṭavatībhyaḥ
Ablativebhaṣṭavatyāḥ bhaṣṭavatībhyām bhaṣṭavatībhyaḥ
Genitivebhaṣṭavatyāḥ bhaṣṭavatyoḥ bhaṣṭavatīnām
Locativebhaṣṭavatyām bhaṣṭavatyoḥ bhaṣṭavatīṣu

Compound bhaṣṭavati - bhaṣṭavatī -

Adverb -bhaṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria