सुबन्तावली ?भण्डतपस्विन्

Roma

पुमान्एकद्विबहु
प्रथमाभण्डतपस्वी भण्डतपस्विनौ भण्डतपस्विनः
सम्बोधनम्भण्डतपस्विन् भण्डतपस्विनौ भण्डतपस्विनः
द्वितीयाभण्डतपस्विनम् भण्डतपस्विनौ भण्डतपस्विनः
तृतीयाभण्डतपस्विना भण्डतपस्विभ्याम् भण्डतपस्विभिः
चतुर्थीभण्डतपस्विने भण्डतपस्विभ्याम् भण्डतपस्विभ्यः
पञ्चमीभण्डतपस्विनः भण्डतपस्विभ्याम् भण्डतपस्विभ्यः
षष्ठीभण्डतपस्विनः भण्डतपस्विनोः भण्डतपस्विनाम्
सप्तमीभण्डतपस्विनि भण्डतपस्विनोः भण्डतपस्विषु

समास भण्डतपस्वि

अव्यय ॰भण्डतपस्वि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria