Declension table of ?bhṛśāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhṛśāyiṣyantī bhṛśāyiṣyantyau bhṛśāyiṣyantyaḥ
Vocativebhṛśāyiṣyanti bhṛśāyiṣyantyau bhṛśāyiṣyantyaḥ
Accusativebhṛśāyiṣyantīm bhṛśāyiṣyantyau bhṛśāyiṣyantīḥ
Instrumentalbhṛśāyiṣyantyā bhṛśāyiṣyantībhyām bhṛśāyiṣyantībhiḥ
Dativebhṛśāyiṣyantyai bhṛśāyiṣyantībhyām bhṛśāyiṣyantībhyaḥ
Ablativebhṛśāyiṣyantyāḥ bhṛśāyiṣyantībhyām bhṛśāyiṣyantībhyaḥ
Genitivebhṛśāyiṣyantyāḥ bhṛśāyiṣyantyoḥ bhṛśāyiṣyantīnām
Locativebhṛśāyiṣyantyām bhṛśāyiṣyantyoḥ bhṛśāyiṣyantīṣu

Compound bhṛśāyiṣyanti - bhṛśāyiṣyantī -

Adverb -bhṛśāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria