Declension table of ?bhṛśāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhṛśāyiṣyamāṇaḥ bhṛśāyiṣyamāṇau bhṛśāyiṣyamāṇāḥ
Vocativebhṛśāyiṣyamāṇa bhṛśāyiṣyamāṇau bhṛśāyiṣyamāṇāḥ
Accusativebhṛśāyiṣyamāṇam bhṛśāyiṣyamāṇau bhṛśāyiṣyamāṇān
Instrumentalbhṛśāyiṣyamāṇena bhṛśāyiṣyamāṇābhyām bhṛśāyiṣyamāṇaiḥ bhṛśāyiṣyamāṇebhiḥ
Dativebhṛśāyiṣyamāṇāya bhṛśāyiṣyamāṇābhyām bhṛśāyiṣyamāṇebhyaḥ
Ablativebhṛśāyiṣyamāṇāt bhṛśāyiṣyamāṇābhyām bhṛśāyiṣyamāṇebhyaḥ
Genitivebhṛśāyiṣyamāṇasya bhṛśāyiṣyamāṇayoḥ bhṛśāyiṣyamāṇānām
Locativebhṛśāyiṣyamāṇe bhṛśāyiṣyamāṇayoḥ bhṛśāyiṣyamāṇeṣu

Compound bhṛśāyiṣyamāṇa -

Adverb -bhṛśāyiṣyamāṇam -bhṛśāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria