Declension table of ?bhṛjjat

Deva

NeuterSingularDualPlural
Nominativebhṛjjat bhṛjjantī bhṛjjatī bhṛjjanti
Vocativebhṛjjat bhṛjjantī bhṛjjatī bhṛjjanti
Accusativebhṛjjat bhṛjjantī bhṛjjatī bhṛjjanti
Instrumentalbhṛjjatā bhṛjjadbhyām bhṛjjadbhiḥ
Dativebhṛjjate bhṛjjadbhyām bhṛjjadbhyaḥ
Ablativebhṛjjataḥ bhṛjjadbhyām bhṛjjadbhyaḥ
Genitivebhṛjjataḥ bhṛjjatoḥ bhṛjjatām
Locativebhṛjjati bhṛjjatoḥ bhṛjjatsu

Adverb -bhṛjjatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria