Declension table of ?bhṛjjamāna

Deva

NeuterSingularDualPlural
Nominativebhṛjjamānam bhṛjjamāne bhṛjjamānāni
Vocativebhṛjjamāna bhṛjjamāne bhṛjjamānāni
Accusativebhṛjjamānam bhṛjjamāne bhṛjjamānāni
Instrumentalbhṛjjamānena bhṛjjamānābhyām bhṛjjamānaiḥ
Dativebhṛjjamānāya bhṛjjamānābhyām bhṛjjamānebhyaḥ
Ablativebhṛjjamānāt bhṛjjamānābhyām bhṛjjamānebhyaḥ
Genitivebhṛjjamānasya bhṛjjamānayoḥ bhṛjjamānānām
Locativebhṛjjamāne bhṛjjamānayoḥ bhṛjjamāneṣu

Compound bhṛjjamāna -

Adverb -bhṛjjamānam -bhṛjjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria