Declension table of ?balhiṣyat

Deva

MasculineSingularDualPlural
Nominativebalhiṣyan balhiṣyantau balhiṣyantaḥ
Vocativebalhiṣyan balhiṣyantau balhiṣyantaḥ
Accusativebalhiṣyantam balhiṣyantau balhiṣyataḥ
Instrumentalbalhiṣyatā balhiṣyadbhyām balhiṣyadbhiḥ
Dativebalhiṣyate balhiṣyadbhyām balhiṣyadbhyaḥ
Ablativebalhiṣyataḥ balhiṣyadbhyām balhiṣyadbhyaḥ
Genitivebalhiṣyataḥ balhiṣyatoḥ balhiṣyatām
Locativebalhiṣyati balhiṣyatoḥ balhiṣyatsu

Compound balhiṣyat -

Adverb -balhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria