Declension table of ?balhiṣyantī

Deva

FeminineSingularDualPlural
Nominativebalhiṣyantī balhiṣyantyau balhiṣyantyaḥ
Vocativebalhiṣyanti balhiṣyantyau balhiṣyantyaḥ
Accusativebalhiṣyantīm balhiṣyantyau balhiṣyantīḥ
Instrumentalbalhiṣyantyā balhiṣyantībhyām balhiṣyantībhiḥ
Dativebalhiṣyantyai balhiṣyantībhyām balhiṣyantībhyaḥ
Ablativebalhiṣyantyāḥ balhiṣyantībhyām balhiṣyantībhyaḥ
Genitivebalhiṣyantyāḥ balhiṣyantyoḥ balhiṣyantīnām
Locativebalhiṣyantyām balhiṣyantyoḥ balhiṣyantīṣu

Compound balhiṣyanti - balhiṣyantī -

Adverb -balhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria