Declension table of ?balhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebalhiṣyamāṇaḥ balhiṣyamāṇau balhiṣyamāṇāḥ
Vocativebalhiṣyamāṇa balhiṣyamāṇau balhiṣyamāṇāḥ
Accusativebalhiṣyamāṇam balhiṣyamāṇau balhiṣyamāṇān
Instrumentalbalhiṣyamāṇena balhiṣyamāṇābhyām balhiṣyamāṇaiḥ balhiṣyamāṇebhiḥ
Dativebalhiṣyamāṇāya balhiṣyamāṇābhyām balhiṣyamāṇebhyaḥ
Ablativebalhiṣyamāṇāt balhiṣyamāṇābhyām balhiṣyamāṇebhyaḥ
Genitivebalhiṣyamāṇasya balhiṣyamāṇayoḥ balhiṣyamāṇānām
Locativebalhiṣyamāṇe balhiṣyamāṇayoḥ balhiṣyamāṇeṣu

Compound balhiṣyamāṇa -

Adverb -balhiṣyamāṇam -balhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria