सुबन्तावली ?बैडालिकर्णककन्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाबैडालिकर्णककन्थम् बैडालिकर्णककन्थे बैडालिकर्णककन्थानि
सम्बोधनम्बैडालिकर्णककन्थ बैडालिकर्णककन्थे बैडालिकर्णककन्थानि
द्वितीयाबैडालिकर्णककन्थम् बैडालिकर्णककन्थे बैडालिकर्णककन्थानि
तृतीयाबैडालिकर्णककन्थेन बैडालिकर्णककन्थाभ्याम् बैडालिकर्णककन्थैः
चतुर्थीबैडालिकर्णककन्थाय बैडालिकर्णककन्थाभ्याम् बैडालिकर्णककन्थेभ्यः
पञ्चमीबैडालिकर्णककन्थात् बैडालिकर्णककन्थाभ्याम् बैडालिकर्णककन्थेभ्यः
षष्ठीबैडालिकर्णककन्थस्य बैडालिकर्णककन्थयोः बैडालिकर्णककन्थानाम्
सप्तमीबैडालिकर्णककन्थे बैडालिकर्णककन्थयोः बैडालिकर्णककन्थेषु

समास बैडालिकर्णककन्थ

अव्यय ॰बैडालिकर्णककन्थम् ॰बैडालिकर्णककन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria