सुबन्तावली ?बहुव्यालनिषेवित

Roma

पुमान्एकद्विबहु
प्रथमाबहुव्यालनिषेवितः बहुव्यालनिषेवितौ बहुव्यालनिषेविताः
सम्बोधनम्बहुव्यालनिषेवित बहुव्यालनिषेवितौ बहुव्यालनिषेविताः
द्वितीयाबहुव्यालनिषेवितम् बहुव्यालनिषेवितौ बहुव्यालनिषेवितान्
तृतीयाबहुव्यालनिषेवितेन बहुव्यालनिषेविताभ्याम् बहुव्यालनिषेवितैः बहुव्यालनिषेवितेभिः
चतुर्थीबहुव्यालनिषेविताय बहुव्यालनिषेविताभ्याम् बहुव्यालनिषेवितेभ्यः
पञ्चमीबहुव्यालनिषेवितात् बहुव्यालनिषेविताभ्याम् बहुव्यालनिषेवितेभ्यः
षष्ठीबहुव्यालनिषेवितस्य बहुव्यालनिषेवितयोः बहुव्यालनिषेवितानाम्
सप्तमीबहुव्यालनिषेविते बहुव्यालनिषेवितयोः बहुव्यालनिषेवितेषु

समास बहुव्यालनिषेवित

अव्यय ॰बहुव्यालनिषेवितम् ॰बहुव्यालनिषेवितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria