सुबन्तावली ?बहुलवर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमाबहुलवर्मणा बहुलवर्मणे बहुलवर्मणाः
सम्बोधनम्बहुलवर्मणे बहुलवर्मणे बहुलवर्मणाः
द्वितीयाबहुलवर्मणाम् बहुलवर्मणे बहुलवर्मणाः
तृतीयाबहुलवर्मणया बहुलवर्मणाभ्याम् बहुलवर्मणाभिः
चतुर्थीबहुलवर्मणायै बहुलवर्मणाभ्याम् बहुलवर्मणाभ्यः
पञ्चमीबहुलवर्मणायाः बहुलवर्मणाभ्याम् बहुलवर्मणाभ्यः
षष्ठीबहुलवर्मणायाः बहुलवर्मणयोः बहुलवर्मणानाम्
सप्तमीबहुलवर्मणायाम् बहुलवर्मणयोः बहुलवर्मणासु

अव्यय ॰बहुलवर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria