Declension table of ?babhartsvas

Deva

NeuterSingularDualPlural
Nominativebabhartsvat babhartsuṣī babhartsvāṃsi
Vocativebabhartsvat babhartsuṣī babhartsvāṃsi
Accusativebabhartsvat babhartsuṣī babhartsvāṃsi
Instrumentalbabhartsuṣā babhartsvadbhyām babhartsvadbhiḥ
Dativebabhartsuṣe babhartsvadbhyām babhartsvadbhyaḥ
Ablativebabhartsuṣaḥ babhartsvadbhyām babhartsvadbhyaḥ
Genitivebabhartsuṣaḥ babhartsuṣoḥ babhartsuṣām
Locativebabhartsuṣi babhartsuṣoḥ babhartsvatsu

Compound babhartsvat -

Adverb -babhartsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria