Declension table of ?babhartsvas

Deva

MasculineSingularDualPlural
Nominativebabhartsvān babhartsvāṃsau babhartsvāṃsaḥ
Vocativebabhartsvan babhartsvāṃsau babhartsvāṃsaḥ
Accusativebabhartsvāṃsam babhartsvāṃsau babhartsuṣaḥ
Instrumentalbabhartsuṣā babhartsvadbhyām babhartsvadbhiḥ
Dativebabhartsuṣe babhartsvadbhyām babhartsvadbhyaḥ
Ablativebabhartsuṣaḥ babhartsvadbhyām babhartsvadbhyaḥ
Genitivebabhartsuṣaḥ babhartsuṣoḥ babhartsuṣām
Locativebabhartsuṣi babhartsuṣoḥ babhartsvatsu

Compound babhartsvat -

Adverb -babhartsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria