Declension table of ?babhaṇvas

Deva

MasculineSingularDualPlural
Nominativebabhaṇvān babhaṇvāṃsau babhaṇvāṃsaḥ
Vocativebabhaṇvan babhaṇvāṃsau babhaṇvāṃsaḥ
Accusativebabhaṇvāṃsam babhaṇvāṃsau babhaṇuṣaḥ
Instrumentalbabhaṇuṣā babhaṇvadbhyām babhaṇvadbhiḥ
Dativebabhaṇuṣe babhaṇvadbhyām babhaṇvadbhyaḥ
Ablativebabhaṇuṣaḥ babhaṇvadbhyām babhaṇvadbhyaḥ
Genitivebabhaṇuṣaḥ babhaṇuṣoḥ babhaṇuṣām
Locativebabhaṇuṣi babhaṇuṣoḥ babhaṇvatsu

Compound babhaṇvat -

Adverb -babhaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria