सुबन्तावली ?बालभद्रक

Roma

नपुंसकम्एकद्विबहु
प्रथमाबालभद्रकम् बालभद्रके बालभद्रकाणि
सम्बोधनम्बालभद्रक बालभद्रके बालभद्रकाणि
द्वितीयाबालभद्रकम् बालभद्रके बालभद्रकाणि
तृतीयाबालभद्रकेण बालभद्रकाभ्याम् बालभद्रकैः
चतुर्थीबालभद्रकाय बालभद्रकाभ्याम् बालभद्रकेभ्यः
पञ्चमीबालभद्रकात् बालभद्रकाभ्याम् बालभद्रकेभ्यः
षष्ठीबालभद्रकस्य बालभद्रकयोः बालभद्रकाणाम्
सप्तमीबालभद्रके बालभद्रकयोः बालभद्रकेषु

समास बालभद्रक

अव्यय ॰बालभद्रकम् ॰बालभद्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria